"मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव ।
यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि । यान्यस्माक ँ,
सुचरितानि । तानि त्वयोपास्यानि । नो इतराणि । ये के चास्मच्छ्रेया ँ, सो
ब्राह्मणा: । तेषां त्वया $$सनेन प्रस्वसितव्यम् । श्रध्दया देयम् ।
अश्रध्दयादेयम् । श्रिया देयम् । संविदा देयम् ।
(तैत्तिरीयोपनिषद, एकादश अनुवाक)
( मातृदेव: भव = आमालाइ देवतुल्य ठान्ने होउ । पितृदेव: भव = पितालाइ देवतुल्य ठान्ने होउ । आचार्यदेव: भव = गुरुलाइ देवतुल्य ठान्ने होउ । अतिथिदेव: भव = अतिथिलाइ देवतुल्य ठान्ने होउ । यानि = जो - जो; अनवद्यानि = निर्दोष; कर्माणि = कामहरु हुन्; तानि = तिनैका; सेवितव्यानि = सेवन (अभ्यास) गर्नुपर्छ । इतराणि = यसभन्दा बेग्लै; नो = नगर्नु । अस्माकम् = हाम्रा; यानि = जुन-जुन; सुचरितानि = असल चालचलन; तानि = तिनैका; त्वया = तिमीले; उपास्यानि = अभ्यास गर्नुपर्छ । इतराणि = यसभन्दा बेग्लै; नो = नगर्नु । ये = जो; के = कोही; च = होस्; अस्मत् = हामीभन्दा; श्रेयांस: = श्रेष्ठ; (गुरुहरु); ब्राह्मणा: = ब्राह्मणहरु; तेषाम् = तिनीहरुलाइ; त्वया = तिमीले; आसनेन = आसनहरु द्वारा; प्रस्वसितव्यम् = विश्राम दिनुपर्छ । श्रध्दया देयम् = श्रध्दापुर्वक दान दिनुपर्छ । अश्रध्दया = श्रध्दाविना; अदेयम् = दिनुहुँदैन । श्रिया = आर्थिक स्थितिमुताविक; देयम् = दिनुपर्छ । संविदा = विवेकपुर्वक; देयम् = दिनुपर्छ ।)
Ananda Ram Paudel
(तैत्तिरीयोपनिषद, एकादश अनुवाक)
( मातृदेव: भव = आमालाइ देवतुल्य ठान्ने होउ । पितृदेव: भव = पितालाइ देवतुल्य ठान्ने होउ । आचार्यदेव: भव = गुरुलाइ देवतुल्य ठान्ने होउ । अतिथिदेव: भव = अतिथिलाइ देवतुल्य ठान्ने होउ । यानि = जो - जो; अनवद्यानि = निर्दोष; कर्माणि = कामहरु हुन्; तानि = तिनैका; सेवितव्यानि = सेवन (अभ्यास) गर्नुपर्छ । इतराणि = यसभन्दा बेग्लै; नो = नगर्नु । अस्माकम् = हाम्रा; यानि = जुन-जुन; सुचरितानि = असल चालचलन; तानि = तिनैका; त्वया = तिमीले; उपास्यानि = अभ्यास गर्नुपर्छ । इतराणि = यसभन्दा बेग्लै; नो = नगर्नु । ये = जो; के = कोही; च = होस्; अस्मत् = हामीभन्दा; श्रेयांस: = श्रेष्ठ; (गुरुहरु); ब्राह्मणा: = ब्राह्मणहरु; तेषाम् = तिनीहरुलाइ; त्वया = तिमीले; आसनेन = आसनहरु द्वारा; प्रस्वसितव्यम् = विश्राम दिनुपर्छ । श्रध्दया देयम् = श्रध्दापुर्वक दान दिनुपर्छ । अश्रध्दया = श्रध्दाविना; अदेयम् = दिनुहुँदैन । श्रिया = आर्थिक स्थितिमुताविक; देयम् = दिनुपर्छ । संविदा = विवेकपुर्वक; देयम् = दिनुपर्छ ।)
Ananda Ram Paudel
No comments:
Post a Comment